Declension table of ?tapasyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetapasyiṣyamāṇā tapasyiṣyamāṇe tapasyiṣyamāṇāḥ
Vocativetapasyiṣyamāṇe tapasyiṣyamāṇe tapasyiṣyamāṇāḥ
Accusativetapasyiṣyamāṇām tapasyiṣyamāṇe tapasyiṣyamāṇāḥ
Instrumentaltapasyiṣyamāṇayā tapasyiṣyamāṇābhyām tapasyiṣyamāṇābhiḥ
Dativetapasyiṣyamāṇāyai tapasyiṣyamāṇābhyām tapasyiṣyamāṇābhyaḥ
Ablativetapasyiṣyamāṇāyāḥ tapasyiṣyamāṇābhyām tapasyiṣyamāṇābhyaḥ
Genitivetapasyiṣyamāṇāyāḥ tapasyiṣyamāṇayoḥ tapasyiṣyamāṇānām
Locativetapasyiṣyamāṇāyām tapasyiṣyamāṇayoḥ tapasyiṣyamāṇāsu

Adverb -tapasyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria