Declension table of ?tapasyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetapasyiṣyamāṇaḥ tapasyiṣyamāṇau tapasyiṣyamāṇāḥ
Vocativetapasyiṣyamāṇa tapasyiṣyamāṇau tapasyiṣyamāṇāḥ
Accusativetapasyiṣyamāṇam tapasyiṣyamāṇau tapasyiṣyamāṇān
Instrumentaltapasyiṣyamāṇena tapasyiṣyamāṇābhyām tapasyiṣyamāṇaiḥ tapasyiṣyamāṇebhiḥ
Dativetapasyiṣyamāṇāya tapasyiṣyamāṇābhyām tapasyiṣyamāṇebhyaḥ
Ablativetapasyiṣyamāṇāt tapasyiṣyamāṇābhyām tapasyiṣyamāṇebhyaḥ
Genitivetapasyiṣyamāṇasya tapasyiṣyamāṇayoḥ tapasyiṣyamāṇānām
Locativetapasyiṣyamāṇe tapasyiṣyamāṇayoḥ tapasyiṣyamāṇeṣu

Compound tapasyiṣyamāṇa -

Adverb -tapasyiṣyamāṇam -tapasyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria