सुबन्तावली ?तपस्वता

Roma

स्त्रीएकद्विबहु
प्रथमातपस्वता तपस्वते तपस्वताः
सम्बोधनम्तपस्वते तपस्वते तपस्वताः
द्वितीयातपस्वताम् तपस्वते तपस्वताः
तृतीयातपस्वतया तपस्वताभ्याम् तपस्वताभिः
चतुर्थीतपस्वतायै तपस्वताभ्याम् तपस्वताभ्यः
पञ्चमीतपस्वतायाः तपस्वताभ्याम् तपस्वताभ्यः
षष्ठीतपस्वतायाः तपस्वतयोः तपस्वतानाम्
सप्तमीतपस्वतायाम् तपस्वतयोः तपस्वतासु

अव्यय ॰तपस्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria