सुबन्तावली ?तपस्तनु

Roma

पुमान्एकद्विबहु
प्रथमातपस्तनुः तपस्तनू तपस्तनवः
सम्बोधनम्तपस्तनो तपस्तनू तपस्तनवः
द्वितीयातपस्तनुम् तपस्तनू तपस्तनून्
तृतीयातपस्तनुना तपस्तनुभ्याम् तपस्तनुभिः
चतुर्थीतपस्तनवे तपस्तनुभ्याम् तपस्तनुभ्यः
पञ्चमीतपस्तनोः तपस्तनुभ्याम् तपस्तनुभ्यः
षष्ठीतपस्तनोः तपस्तन्वोः तपस्तनूनाम्
सप्तमीतपस्तनौ तपस्तन्वोः तपस्तनुषु

समास तपस्तनु

अव्यय ॰तपस्तनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria