सुबन्तावली ?तपरकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमातपरकरणम् तपरकरणे तपरकरणानि
सम्बोधनम्तपरकरण तपरकरणे तपरकरणानि
द्वितीयातपरकरणम् तपरकरणे तपरकरणानि
तृतीयातपरकरणेन तपरकरणाभ्याम् तपरकरणैः
चतुर्थीतपरकरणाय तपरकरणाभ्याम् तपरकरणेभ्यः
पञ्चमीतपरकरणात् तपरकरणाभ्याम् तपरकरणेभ्यः
षष्ठीतपरकरणस्य तपरकरणयोः तपरकरणानाम्
सप्तमीतपरकरणे तपरकरणयोः तपरकरणेषु

समास तपरकरण

अव्यय ॰तपरकरणम् ॰तपरकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria