सुबन्तावली ?तपनमणि

Roma

पुमान्एकद्विबहु
प्रथमातपनमणिः तपनमणी तपनमणयः
सम्बोधनम्तपनमणे तपनमणी तपनमणयः
द्वितीयातपनमणिम् तपनमणी तपनमणीन्
तृतीयातपनमणिना तपनमणिभ्याम् तपनमणिभिः
चतुर्थीतपनमणये तपनमणिभ्याम् तपनमणिभ्यः
पञ्चमीतपनमणेः तपनमणिभ्याम् तपनमणिभ्यः
षष्ठीतपनमणेः तपनमण्योः तपनमणीनाम्
सप्तमीतपनमणौ तपनमण्योः तपनमणिषु

समास तपनमणि

अव्यय ॰तपनमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria