सुबन्तावली ?तपनकर

Roma

पुमान्एकद्विबहु
प्रथमातपनकरः तपनकरौ तपनकराः
सम्बोधनम्तपनकर तपनकरौ तपनकराः
द्वितीयातपनकरम् तपनकरौ तपनकरान्
तृतीयातपनकरेण तपनकराभ्याम् तपनकरैः तपनकरेभिः
चतुर्थीतपनकराय तपनकराभ्याम् तपनकरेभ्यः
पञ्चमीतपनकरात् तपनकराभ्याम् तपनकरेभ्यः
षष्ठीतपनकरस्य तपनकरयोः तपनकराणाम्
सप्तमीतपनकरे तपनकरयोः तपनकरेषु

समास तपनकर

अव्यय ॰तपनकरम् ॰तपनकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria