Declension table of ?tanvatī

Deva

FeminineSingularDualPlural
Nominativetanvatī tanvatyau tanvatyaḥ
Vocativetanvati tanvatyau tanvatyaḥ
Accusativetanvatīm tanvatyau tanvatīḥ
Instrumentaltanvatyā tanvatībhyām tanvatībhiḥ
Dativetanvatyai tanvatībhyām tanvatībhyaḥ
Ablativetanvatyāḥ tanvatībhyām tanvatībhyaḥ
Genitivetanvatyāḥ tanvatyoḥ tanvatīnām
Locativetanvatyām tanvatyoḥ tanvatīṣu

Compound tanvati - tanvatī -

Adverb -tanvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria