Declension table of ?tanvat

Deva

NeuterSingularDualPlural
Nominativetanvat tanvantī tanvatī tanvanti
Vocativetanvat tanvantī tanvatī tanvanti
Accusativetanvat tanvantī tanvatī tanvanti
Instrumentaltanvatā tanvadbhyām tanvadbhiḥ
Dativetanvate tanvadbhyām tanvadbhyaḥ
Ablativetanvataḥ tanvadbhyām tanvadbhyaḥ
Genitivetanvataḥ tanvatoḥ tanvatām
Locativetanvati tanvatoḥ tanvatsu

Adverb -tanvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria