Declension table of ?tanvat

Deva

MasculineSingularDualPlural
Nominativetanvan tanvantau tanvantaḥ
Vocativetanvan tanvantau tanvantaḥ
Accusativetanvantam tanvantau tanvataḥ
Instrumentaltanvatā tanvadbhyām tanvadbhiḥ
Dativetanvate tanvadbhyām tanvadbhyaḥ
Ablativetanvataḥ tanvadbhyām tanvadbhyaḥ
Genitivetanvataḥ tanvatoḥ tanvatām
Locativetanvati tanvatoḥ tanvatsu

Compound tanvat -

Adverb -tanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria