सुबन्तावली ?तन्त्रयितव्य

Roma

पुमान्एकद्विबहु
प्रथमातन्त्रयितव्यः तन्त्रयितव्यौ तन्त्रयितव्याः
सम्बोधनम्तन्त्रयितव्य तन्त्रयितव्यौ तन्त्रयितव्याः
द्वितीयातन्त्रयितव्यम् तन्त्रयितव्यौ तन्त्रयितव्यान्
तृतीयातन्त्रयितव्येन तन्त्रयितव्याभ्याम् तन्त्रयितव्यैः तन्त्रयितव्येभिः
चतुर्थीतन्त्रयितव्याय तन्त्रयितव्याभ्याम् तन्त्रयितव्येभ्यः
पञ्चमीतन्त्रयितव्यात् तन्त्रयितव्याभ्याम् तन्त्रयितव्येभ्यः
षष्ठीतन्त्रयितव्यस्य तन्त्रयितव्ययोः तन्त्रयितव्यानाम्
सप्तमीतन्त्रयितव्ये तन्त्रयितव्ययोः तन्त्रयितव्येषु

समास तन्त्रयितव्य

अव्यय ॰तन्त्रयितव्यम् ॰तन्त्रयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria