सुबन्तावली ?तन्त्रयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमातन्त्रयिष्यन् तन्त्रयिष्यन्तौ तन्त्रयिष्यन्तः
सम्बोधनम्तन्त्रयिष्यन् तन्त्रयिष्यन्तौ तन्त्रयिष्यन्तः
द्वितीयातन्त्रयिष्यन्तम् तन्त्रयिष्यन्तौ तन्त्रयिष्यतः
तृतीयातन्त्रयिष्यता तन्त्रयिष्यद्भ्याम् तन्त्रयिष्यद्भिः
चतुर्थीतन्त्रयिष्यते तन्त्रयिष्यद्भ्याम् तन्त्रयिष्यद्भ्यः
पञ्चमीतन्त्रयिष्यतः तन्त्रयिष्यद्भ्याम् तन्त्रयिष्यद्भ्यः
षष्ठीतन्त्रयिष्यतः तन्त्रयिष्यतोः तन्त्रयिष्यताम्
सप्तमीतन्त्रयिष्यति तन्त्रयिष्यतोः तन्त्रयिष्यत्सु

समास तन्त्रयिष्यत्

अव्यय ॰तन्त्रयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria