सुबन्तावली ?तन्त्रयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातन्त्रयिष्यमाणः तन्त्रयिष्यमाणौ तन्त्रयिष्यमाणाः
सम्बोधनम्तन्त्रयिष्यमाण तन्त्रयिष्यमाणौ तन्त्रयिष्यमाणाः
द्वितीयातन्त्रयिष्यमाणम् तन्त्रयिष्यमाणौ तन्त्रयिष्यमाणान्
तृतीयातन्त्रयिष्यमाणेन तन्त्रयिष्यमाणाभ्याम् तन्त्रयिष्यमाणैः तन्त्रयिष्यमाणेभिः
चतुर्थीतन्त्रयिष्यमाणाय तन्त्रयिष्यमाणाभ्याम् तन्त्रयिष्यमाणेभ्यः
पञ्चमीतन्त्रयिष्यमाणात् तन्त्रयिष्यमाणाभ्याम् तन्त्रयिष्यमाणेभ्यः
षष्ठीतन्त्रयिष्यमाणस्य तन्त्रयिष्यमाणयोः तन्त्रयिष्यमाणानाम्
सप्तमीतन्त्रयिष्यमाणे तन्त्रयिष्यमाणयोः तन्त्रयिष्यमाणेषु

समास तन्त्रयिष्यमाण

अव्यय ॰तन्त्रयिष्यमाणम् ॰तन्त्रयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria