सुबन्तावली ?तन्त्रप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमातन्त्रप्रदीपः तन्त्रप्रदीपौ तन्त्रप्रदीपाः
सम्बोधनम्तन्त्रप्रदीप तन्त्रप्रदीपौ तन्त्रप्रदीपाः
द्वितीयातन्त्रप्रदीपम् तन्त्रप्रदीपौ तन्त्रप्रदीपान्
तृतीयातन्त्रप्रदीपेन तन्त्रप्रदीपाभ्याम् तन्त्रप्रदीपैः तन्त्रप्रदीपेभिः
चतुर्थीतन्त्रप्रदीपाय तन्त्रप्रदीपाभ्याम् तन्त्रप्रदीपेभ्यः
पञ्चमीतन्त्रप्रदीपात् तन्त्रप्रदीपाभ्याम् तन्त्रप्रदीपेभ्यः
षष्ठीतन्त्रप्रदीपस्य तन्त्रप्रदीपयोः तन्त्रप्रदीपानाम्
सप्तमीतन्त्रप्रदीपे तन्त्रप्रदीपयोः तन्त्रप्रदीपेषु

समास तन्त्रप्रदीप

अव्यय ॰तन्त्रप्रदीपम् ॰तन्त्रप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria