Declension table of ?tantavatī

Deva

FeminineSingularDualPlural
Nominativetantavatī tantavatyau tantavatyaḥ
Vocativetantavati tantavatyau tantavatyaḥ
Accusativetantavatīm tantavatyau tantavatīḥ
Instrumentaltantavatyā tantavatībhyām tantavatībhiḥ
Dativetantavatyai tantavatībhyām tantavatībhyaḥ
Ablativetantavatyāḥ tantavatībhyām tantavatībhyaḥ
Genitivetantavatyāḥ tantavatyoḥ tantavatīnām
Locativetantavatyām tantavatyoḥ tantavatīṣu

Compound tantavati - tantavatī -

Adverb -tantavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria