Declension table of ?tantavat

Deva

MasculineSingularDualPlural
Nominativetantavān tantavantau tantavantaḥ
Vocativetantavan tantavantau tantavantaḥ
Accusativetantavantam tantavantau tantavataḥ
Instrumentaltantavatā tantavadbhyām tantavadbhiḥ
Dativetantavate tantavadbhyām tantavadbhyaḥ
Ablativetantavataḥ tantavadbhyām tantavadbhyaḥ
Genitivetantavataḥ tantavatoḥ tantavatām
Locativetantavati tantavatoḥ tantavatsu

Compound tantavat -

Adverb -tantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria