Declension table of ?tanta

Deva

NeuterSingularDualPlural
Nominativetantam tante tantāni
Vocativetanta tante tantāni
Accusativetantam tante tantāni
Instrumentaltantena tantābhyām tantaiḥ
Dativetantāya tantābhyām tantebhyaḥ
Ablativetantāt tantābhyām tantebhyaḥ
Genitivetantasya tantayoḥ tantānām
Locativetante tantayoḥ tanteṣu

Compound tanta -

Adverb -tantam -tantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria