Declension table of ?tanta

Deva

MasculineSingularDualPlural
Nominativetantaḥ tantau tantāḥ
Vocativetanta tantau tantāḥ
Accusativetantam tantau tantān
Instrumentaltantena tantābhyām tantaiḥ tantebhiḥ
Dativetantāya tantābhyām tantebhyaḥ
Ablativetantāt tantābhyām tantebhyaḥ
Genitivetantasya tantayoḥ tantānām
Locativetante tantayoḥ tanteṣu

Compound tanta -

Adverb -tantam -tantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria