Declension table of ?tanitavya

Deva

NeuterSingularDualPlural
Nominativetanitavyam tanitavye tanitavyāni
Vocativetanitavya tanitavye tanitavyāni
Accusativetanitavyam tanitavye tanitavyāni
Instrumentaltanitavyena tanitavyābhyām tanitavyaiḥ
Dativetanitavyāya tanitavyābhyām tanitavyebhyaḥ
Ablativetanitavyāt tanitavyābhyām tanitavyebhyaḥ
Genitivetanitavyasya tanitavyayoḥ tanitavyānām
Locativetanitavye tanitavyayoḥ tanitavyeṣu

Compound tanitavya -

Adverb -tanitavyam -tanitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria