Declension table of ?tanitavatī

Deva

FeminineSingularDualPlural
Nominativetanitavatī tanitavatyau tanitavatyaḥ
Vocativetanitavati tanitavatyau tanitavatyaḥ
Accusativetanitavatīm tanitavatyau tanitavatīḥ
Instrumentaltanitavatyā tanitavatībhyām tanitavatībhiḥ
Dativetanitavatyai tanitavatībhyām tanitavatībhyaḥ
Ablativetanitavatyāḥ tanitavatībhyām tanitavatībhyaḥ
Genitivetanitavatyāḥ tanitavatyoḥ tanitavatīnām
Locativetanitavatyām tanitavatyoḥ tanitavatīṣu

Compound tanitavati - tanitavatī -

Adverb -tanitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria