Declension table of ?tanitavat

Deva

MasculineSingularDualPlural
Nominativetanitavān tanitavantau tanitavantaḥ
Vocativetanitavan tanitavantau tanitavantaḥ
Accusativetanitavantam tanitavantau tanitavataḥ
Instrumentaltanitavatā tanitavadbhyām tanitavadbhiḥ
Dativetanitavate tanitavadbhyām tanitavadbhyaḥ
Ablativetanitavataḥ tanitavadbhyām tanitavadbhyaḥ
Genitivetanitavataḥ tanitavatoḥ tanitavatām
Locativetanitavati tanitavatoḥ tanitavatsu

Compound tanitavat -

Adverb -tanitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria