Declension table of ?tanita

Deva

NeuterSingularDualPlural
Nominativetanitam tanite tanitāni
Vocativetanita tanite tanitāni
Accusativetanitam tanite tanitāni
Instrumentaltanitena tanitābhyām tanitaiḥ
Dativetanitāya tanitābhyām tanitebhyaḥ
Ablativetanitāt tanitābhyām tanitebhyaḥ
Genitivetanitasya tanitayoḥ tanitānām
Locativetanite tanitayoḥ taniteṣu

Compound tanita -

Adverb -tanitam -tanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria