Declension table of ?tanita

Deva

MasculineSingularDualPlural
Nominativetanitaḥ tanitau tanitāḥ
Vocativetanita tanitau tanitāḥ
Accusativetanitam tanitau tanitān
Instrumentaltanitena tanitābhyām tanitaiḥ tanitebhiḥ
Dativetanitāya tanitābhyām tanitebhyaḥ
Ablativetanitāt tanitābhyām tanitebhyaḥ
Genitivetanitasya tanitayoḥ tanitānām
Locativetanite tanitayoḥ taniteṣu

Compound tanita -

Adverb -tanitam -tanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria