Declension table of ?taniṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetaniṣyamāṇā taniṣyamāṇe taniṣyamāṇāḥ
Vocativetaniṣyamāṇe taniṣyamāṇe taniṣyamāṇāḥ
Accusativetaniṣyamāṇām taniṣyamāṇe taniṣyamāṇāḥ
Instrumentaltaniṣyamāṇayā taniṣyamāṇābhyām taniṣyamāṇābhiḥ
Dativetaniṣyamāṇāyai taniṣyamāṇābhyām taniṣyamāṇābhyaḥ
Ablativetaniṣyamāṇāyāḥ taniṣyamāṇābhyām taniṣyamāṇābhyaḥ
Genitivetaniṣyamāṇāyāḥ taniṣyamāṇayoḥ taniṣyamāṇānām
Locativetaniṣyamāṇāyām taniṣyamāṇayoḥ taniṣyamāṇāsu

Adverb -taniṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria