Declension table of ?taniṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetaniṣyamāṇam taniṣyamāṇe taniṣyamāṇāni
Vocativetaniṣyamāṇa taniṣyamāṇe taniṣyamāṇāni
Accusativetaniṣyamāṇam taniṣyamāṇe taniṣyamāṇāni
Instrumentaltaniṣyamāṇena taniṣyamāṇābhyām taniṣyamāṇaiḥ
Dativetaniṣyamāṇāya taniṣyamāṇābhyām taniṣyamāṇebhyaḥ
Ablativetaniṣyamāṇāt taniṣyamāṇābhyām taniṣyamāṇebhyaḥ
Genitivetaniṣyamāṇasya taniṣyamāṇayoḥ taniṣyamāṇānām
Locativetaniṣyamāṇe taniṣyamāṇayoḥ taniṣyamāṇeṣu

Compound taniṣyamāṇa -

Adverb -taniṣyamāṇam -taniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria