Declension table of ?taniṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetaniṣyamāṇaḥ taniṣyamāṇau taniṣyamāṇāḥ
Vocativetaniṣyamāṇa taniṣyamāṇau taniṣyamāṇāḥ
Accusativetaniṣyamāṇam taniṣyamāṇau taniṣyamāṇān
Instrumentaltaniṣyamāṇena taniṣyamāṇābhyām taniṣyamāṇaiḥ taniṣyamāṇebhiḥ
Dativetaniṣyamāṇāya taniṣyamāṇābhyām taniṣyamāṇebhyaḥ
Ablativetaniṣyamāṇāt taniṣyamāṇābhyām taniṣyamāṇebhyaḥ
Genitivetaniṣyamāṇasya taniṣyamāṇayoḥ taniṣyamāṇānām
Locativetaniṣyamāṇe taniṣyamāṇayoḥ taniṣyamāṇeṣu

Compound taniṣyamāṇa -

Adverb -taniṣyamāṇam -taniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria