Declension table of ?tandyamāna

Deva

NeuterSingularDualPlural
Nominativetandyamānam tandyamāne tandyamānāni
Vocativetandyamāna tandyamāne tandyamānāni
Accusativetandyamānam tandyamāne tandyamānāni
Instrumentaltandyamānena tandyamānābhyām tandyamānaiḥ
Dativetandyamānāya tandyamānābhyām tandyamānebhyaḥ
Ablativetandyamānāt tandyamānābhyām tandyamānebhyaḥ
Genitivetandyamānasya tandyamānayoḥ tandyamānānām
Locativetandyamāne tandyamānayoḥ tandyamāneṣu

Compound tandyamāna -

Adverb -tandyamānam -tandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria