Declension table of ?tandyamāna

Deva

MasculineSingularDualPlural
Nominativetandyamānaḥ tandyamānau tandyamānāḥ
Vocativetandyamāna tandyamānau tandyamānāḥ
Accusativetandyamānam tandyamānau tandyamānān
Instrumentaltandyamānena tandyamānābhyām tandyamānaiḥ tandyamānebhiḥ
Dativetandyamānāya tandyamānābhyām tandyamānebhyaḥ
Ablativetandyamānāt tandyamānābhyām tandyamānebhyaḥ
Genitivetandyamānasya tandyamānayoḥ tandyamānānām
Locativetandyamāne tandyamānayoḥ tandyamāneṣu

Compound tandyamāna -

Adverb -tandyamānam -tandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria