Declension table of ?tandya

Deva

NeuterSingularDualPlural
Nominativetandyam tandye tandyāni
Vocativetandya tandye tandyāni
Accusativetandyam tandye tandyāni
Instrumentaltandyena tandyābhyām tandyaiḥ
Dativetandyāya tandyābhyām tandyebhyaḥ
Ablativetandyāt tandyābhyām tandyebhyaḥ
Genitivetandyasya tandyayoḥ tandyānām
Locativetandye tandyayoḥ tandyeṣu

Compound tandya -

Adverb -tandyam -tandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria