Declension table of ?tandryamāṇā

Deva

FeminineSingularDualPlural
Nominativetandryamāṇā tandryamāṇe tandryamāṇāḥ
Vocativetandryamāṇe tandryamāṇe tandryamāṇāḥ
Accusativetandryamāṇām tandryamāṇe tandryamāṇāḥ
Instrumentaltandryamāṇayā tandryamāṇābhyām tandryamāṇābhiḥ
Dativetandryamāṇāyai tandryamāṇābhyām tandryamāṇābhyaḥ
Ablativetandryamāṇāyāḥ tandryamāṇābhyām tandryamāṇābhyaḥ
Genitivetandryamāṇāyāḥ tandryamāṇayoḥ tandryamāṇānām
Locativetandryamāṇāyām tandryamāṇayoḥ tandryamāṇāsu

Adverb -tandryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria