Declension table of ?tandritavya

Deva

NeuterSingularDualPlural
Nominativetandritavyam tandritavye tandritavyāni
Vocativetandritavya tandritavye tandritavyāni
Accusativetandritavyam tandritavye tandritavyāni
Instrumentaltandritavyena tandritavyābhyām tandritavyaiḥ
Dativetandritavyāya tandritavyābhyām tandritavyebhyaḥ
Ablativetandritavyāt tandritavyābhyām tandritavyebhyaḥ
Genitivetandritavyasya tandritavyayoḥ tandritavyānām
Locativetandritavye tandritavyayoḥ tandritavyeṣu

Compound tandritavya -

Adverb -tandritavyam -tandritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria