Declension table of ?tandritavatī

Deva

FeminineSingularDualPlural
Nominativetandritavatī tandritavatyau tandritavatyaḥ
Vocativetandritavati tandritavatyau tandritavatyaḥ
Accusativetandritavatīm tandritavatyau tandritavatīḥ
Instrumentaltandritavatyā tandritavatībhyām tandritavatībhiḥ
Dativetandritavatyai tandritavatībhyām tandritavatībhyaḥ
Ablativetandritavatyāḥ tandritavatībhyām tandritavatībhyaḥ
Genitivetandritavatyāḥ tandritavatyoḥ tandritavatīnām
Locativetandritavatyām tandritavatyoḥ tandritavatīṣu

Compound tandritavati - tandritavatī -

Adverb -tandritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria