Declension table of ?tandritavat

Deva

NeuterSingularDualPlural
Nominativetandritavat tandritavantī tandritavatī tandritavanti
Vocativetandritavat tandritavantī tandritavatī tandritavanti
Accusativetandritavat tandritavantī tandritavatī tandritavanti
Instrumentaltandritavatā tandritavadbhyām tandritavadbhiḥ
Dativetandritavate tandritavadbhyām tandritavadbhyaḥ
Ablativetandritavataḥ tandritavadbhyām tandritavadbhyaḥ
Genitivetandritavataḥ tandritavatoḥ tandritavatām
Locativetandritavati tandritavatoḥ tandritavatsu

Adverb -tandritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria