Declension table of ?tandriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetandriṣyamāṇā tandriṣyamāṇe tandriṣyamāṇāḥ
Vocativetandriṣyamāṇe tandriṣyamāṇe tandriṣyamāṇāḥ
Accusativetandriṣyamāṇām tandriṣyamāṇe tandriṣyamāṇāḥ
Instrumentaltandriṣyamāṇayā tandriṣyamāṇābhyām tandriṣyamāṇābhiḥ
Dativetandriṣyamāṇāyai tandriṣyamāṇābhyām tandriṣyamāṇābhyaḥ
Ablativetandriṣyamāṇāyāḥ tandriṣyamāṇābhyām tandriṣyamāṇābhyaḥ
Genitivetandriṣyamāṇāyāḥ tandriṣyamāṇayoḥ tandriṣyamāṇānām
Locativetandriṣyamāṇāyām tandriṣyamāṇayoḥ tandriṣyamāṇāsu

Adverb -tandriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria