Declension table of ?tandriṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetandriṣyamāṇam tandriṣyamāṇe tandriṣyamāṇāni
Vocativetandriṣyamāṇa tandriṣyamāṇe tandriṣyamāṇāni
Accusativetandriṣyamāṇam tandriṣyamāṇe tandriṣyamāṇāni
Instrumentaltandriṣyamāṇena tandriṣyamāṇābhyām tandriṣyamāṇaiḥ
Dativetandriṣyamāṇāya tandriṣyamāṇābhyām tandriṣyamāṇebhyaḥ
Ablativetandriṣyamāṇāt tandriṣyamāṇābhyām tandriṣyamāṇebhyaḥ
Genitivetandriṣyamāṇasya tandriṣyamāṇayoḥ tandriṣyamāṇānām
Locativetandriṣyamāṇe tandriṣyamāṇayoḥ tandriṣyamāṇeṣu

Compound tandriṣyamāṇa -

Adverb -tandriṣyamāṇam -tandriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria