सुबन्तावली ?तन्द्रयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातन्द्रयिष्यमाणः तन्द्रयिष्यमाणौ तन्द्रयिष्यमाणाः
सम्बोधनम्तन्द्रयिष्यमाण तन्द्रयिष्यमाणौ तन्द्रयिष्यमाणाः
द्वितीयातन्द्रयिष्यमाणम् तन्द्रयिष्यमाणौ तन्द्रयिष्यमाणान्
तृतीयातन्द्रयिष्यमाणेन तन्द्रयिष्यमाणाभ्याम् तन्द्रयिष्यमाणैः तन्द्रयिष्यमाणेभिः
चतुर्थीतन्द्रयिष्यमाणाय तन्द्रयिष्यमाणाभ्याम् तन्द्रयिष्यमाणेभ्यः
पञ्चमीतन्द्रयिष्यमाणात् तन्द्रयिष्यमाणाभ्याम् तन्द्रयिष्यमाणेभ्यः
षष्ठीतन्द्रयिष्यमाणस्य तन्द्रयिष्यमाणयोः तन्द्रयिष्यमाणानाम्
सप्तमीतन्द्रयिष्यमाणे तन्द्रयिष्यमाणयोः तन्द्रयिष्यमाणेषु

समास तन्द्रयिष्यमाण

अव्यय ॰तन्द्रयिष्यमाणम् ॰तन्द्रयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria