Declension table of ?tandramāṇā

Deva

FeminineSingularDualPlural
Nominativetandramāṇā tandramāṇe tandramāṇāḥ
Vocativetandramāṇe tandramāṇe tandramāṇāḥ
Accusativetandramāṇām tandramāṇe tandramāṇāḥ
Instrumentaltandramāṇayā tandramāṇābhyām tandramāṇābhiḥ
Dativetandramāṇāyai tandramāṇābhyām tandramāṇābhyaḥ
Ablativetandramāṇāyāḥ tandramāṇābhyām tandramāṇābhyaḥ
Genitivetandramāṇāyāḥ tandramāṇayoḥ tandramāṇānām
Locativetandramāṇāyām tandramāṇayoḥ tandramāṇāsu

Adverb -tandramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria