Declension table of ?tandramāṇa

Deva

MasculineSingularDualPlural
Nominativetandramāṇaḥ tandramāṇau tandramāṇāḥ
Vocativetandramāṇa tandramāṇau tandramāṇāḥ
Accusativetandramāṇam tandramāṇau tandramāṇān
Instrumentaltandramāṇena tandramāṇābhyām tandramāṇaiḥ tandramāṇebhiḥ
Dativetandramāṇāya tandramāṇābhyām tandramāṇebhyaḥ
Ablativetandramāṇāt tandramāṇābhyām tandramāṇebhyaḥ
Genitivetandramāṇasya tandramāṇayoḥ tandramāṇānām
Locativetandramāṇe tandramāṇayoḥ tandramāṇeṣu

Compound tandramāṇa -

Adverb -tandramāṇam -tandramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria