Declension table of ?tanditavya

Deva

NeuterSingularDualPlural
Nominativetanditavyam tanditavye tanditavyāni
Vocativetanditavya tanditavye tanditavyāni
Accusativetanditavyam tanditavye tanditavyāni
Instrumentaltanditavyena tanditavyābhyām tanditavyaiḥ
Dativetanditavyāya tanditavyābhyām tanditavyebhyaḥ
Ablativetanditavyāt tanditavyābhyām tanditavyebhyaḥ
Genitivetanditavyasya tanditavyayoḥ tanditavyānām
Locativetanditavye tanditavyayoḥ tanditavyeṣu

Compound tanditavya -

Adverb -tanditavyam -tanditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria