Declension table of ?tanditavya

Deva

MasculineSingularDualPlural
Nominativetanditavyaḥ tanditavyau tanditavyāḥ
Vocativetanditavya tanditavyau tanditavyāḥ
Accusativetanditavyam tanditavyau tanditavyān
Instrumentaltanditavyena tanditavyābhyām tanditavyaiḥ tanditavyebhiḥ
Dativetanditavyāya tanditavyābhyām tanditavyebhyaḥ
Ablativetanditavyāt tanditavyābhyām tanditavyebhyaḥ
Genitivetanditavyasya tanditavyayoḥ tanditavyānām
Locativetanditavye tanditavyayoḥ tanditavyeṣu

Compound tanditavya -

Adverb -tanditavyam -tanditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria