Declension table of ?tanditavat

Deva

NeuterSingularDualPlural
Nominativetanditavat tanditavantī tanditavatī tanditavanti
Vocativetanditavat tanditavantī tanditavatī tanditavanti
Accusativetanditavat tanditavantī tanditavatī tanditavanti
Instrumentaltanditavatā tanditavadbhyām tanditavadbhiḥ
Dativetanditavate tanditavadbhyām tanditavadbhyaḥ
Ablativetanditavataḥ tanditavadbhyām tanditavadbhyaḥ
Genitivetanditavataḥ tanditavatoḥ tanditavatām
Locativetanditavati tanditavatoḥ tanditavatsu

Adverb -tanditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria