Declension table of ?tanditavat

Deva

MasculineSingularDualPlural
Nominativetanditavān tanditavantau tanditavantaḥ
Vocativetanditavan tanditavantau tanditavantaḥ
Accusativetanditavantam tanditavantau tanditavataḥ
Instrumentaltanditavatā tanditavadbhyām tanditavadbhiḥ
Dativetanditavate tanditavadbhyām tanditavadbhyaḥ
Ablativetanditavataḥ tanditavadbhyām tanditavadbhyaḥ
Genitivetanditavataḥ tanditavatoḥ tanditavatām
Locativetanditavati tanditavatoḥ tanditavatsu

Compound tanditavat -

Adverb -tanditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria