Declension table of ?tandita

Deva

NeuterSingularDualPlural
Nominativetanditam tandite tanditāni
Vocativetandita tandite tanditāni
Accusativetanditam tandite tanditāni
Instrumentaltanditena tanditābhyām tanditaiḥ
Dativetanditāya tanditābhyām tanditebhyaḥ
Ablativetanditāt tanditābhyām tanditebhyaḥ
Genitivetanditasya tanditayoḥ tanditānām
Locativetandite tanditayoḥ tanditeṣu

Compound tandita -

Adverb -tanditam -tanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria