Declension table of ?tandiṣyat

Deva

NeuterSingularDualPlural
Nominativetandiṣyat tandiṣyantī tandiṣyatī tandiṣyanti
Vocativetandiṣyat tandiṣyantī tandiṣyatī tandiṣyanti
Accusativetandiṣyat tandiṣyantī tandiṣyatī tandiṣyanti
Instrumentaltandiṣyatā tandiṣyadbhyām tandiṣyadbhiḥ
Dativetandiṣyate tandiṣyadbhyām tandiṣyadbhyaḥ
Ablativetandiṣyataḥ tandiṣyadbhyām tandiṣyadbhyaḥ
Genitivetandiṣyataḥ tandiṣyatoḥ tandiṣyatām
Locativetandiṣyati tandiṣyatoḥ tandiṣyatsu

Adverb -tandiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria