सुबन्तावली ?तन्दिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातन्दिष्यन्ती तन्दिष्यन्त्यौ तन्दिष्यन्त्यः
सम्बोधनम्तन्दिष्यन्ति तन्दिष्यन्त्यौ तन्दिष्यन्त्यः
द्वितीयातन्दिष्यन्तीम् तन्दिष्यन्त्यौ तन्दिष्यन्तीः
तृतीयातन्दिष्यन्त्या तन्दिष्यन्तीभ्याम् तन्दिष्यन्तीभिः
चतुर्थीतन्दिष्यन्त्यै तन्दिष्यन्तीभ्याम् तन्दिष्यन्तीभ्यः
पञ्चमीतन्दिष्यन्त्याः तन्दिष्यन्तीभ्याम् तन्दिष्यन्तीभ्यः
षष्ठीतन्दिष्यन्त्याः तन्दिष्यन्त्योः तन्दिष्यन्तीनाम्
सप्तमीतन्दिष्यन्त्याम् तन्दिष्यन्त्योः तन्दिष्यन्तीषु

समास तन्दिष्यन्ति तन्दिष्यन्ती

अव्यय ॰तन्दिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria