Declension table of ?tandiṣyantī

Deva

FeminineSingularDualPlural
Nominativetandiṣyantī tandiṣyantyau tandiṣyantyaḥ
Vocativetandiṣyanti tandiṣyantyau tandiṣyantyaḥ
Accusativetandiṣyantīm tandiṣyantyau tandiṣyantīḥ
Instrumentaltandiṣyantyā tandiṣyantībhyām tandiṣyantībhiḥ
Dativetandiṣyantyai tandiṣyantībhyām tandiṣyantībhyaḥ
Ablativetandiṣyantyāḥ tandiṣyantībhyām tandiṣyantībhyaḥ
Genitivetandiṣyantyāḥ tandiṣyantyoḥ tandiṣyantīnām
Locativetandiṣyantyām tandiṣyantyoḥ tandiṣyantīṣu

Compound tandiṣyanti - tandiṣyantī -

Adverb -tandiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria