Declension table of ?tandiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetandiṣyamāṇā tandiṣyamāṇe tandiṣyamāṇāḥ
Vocativetandiṣyamāṇe tandiṣyamāṇe tandiṣyamāṇāḥ
Accusativetandiṣyamāṇām tandiṣyamāṇe tandiṣyamāṇāḥ
Instrumentaltandiṣyamāṇayā tandiṣyamāṇābhyām tandiṣyamāṇābhiḥ
Dativetandiṣyamāṇāyai tandiṣyamāṇābhyām tandiṣyamāṇābhyaḥ
Ablativetandiṣyamāṇāyāḥ tandiṣyamāṇābhyām tandiṣyamāṇābhyaḥ
Genitivetandiṣyamāṇāyāḥ tandiṣyamāṇayoḥ tandiṣyamāṇānām
Locativetandiṣyamāṇāyām tandiṣyamāṇayoḥ tandiṣyamāṇāsu

Adverb -tandiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria