Declension table of ?tandantī

Deva

FeminineSingularDualPlural
Nominativetandantī tandantyau tandantyaḥ
Vocativetandanti tandantyau tandantyaḥ
Accusativetandantīm tandantyau tandantīḥ
Instrumentaltandantyā tandantībhyām tandantībhiḥ
Dativetandantyai tandantībhyām tandantībhyaḥ
Ablativetandantyāḥ tandantībhyām tandantībhyaḥ
Genitivetandantyāḥ tandantyoḥ tandantīnām
Locativetandantyām tandantyoḥ tandantīṣu

Compound tandanti - tandantī -

Adverb -tandanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria