Declension table of ?tanayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetanayiṣyamāṇā tanayiṣyamāṇe tanayiṣyamāṇāḥ
Vocativetanayiṣyamāṇe tanayiṣyamāṇe tanayiṣyamāṇāḥ
Accusativetanayiṣyamāṇām tanayiṣyamāṇe tanayiṣyamāṇāḥ
Instrumentaltanayiṣyamāṇayā tanayiṣyamāṇābhyām tanayiṣyamāṇābhiḥ
Dativetanayiṣyamāṇāyai tanayiṣyamāṇābhyām tanayiṣyamāṇābhyaḥ
Ablativetanayiṣyamāṇāyāḥ tanayiṣyamāṇābhyām tanayiṣyamāṇābhyaḥ
Genitivetanayiṣyamāṇāyāḥ tanayiṣyamāṇayoḥ tanayiṣyamāṇānām
Locativetanayiṣyamāṇāyām tanayiṣyamāṇayoḥ tanayiṣyamāṇāsu

Adverb -tanayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria