Declension table of ?tanantī

Deva

FeminineSingularDualPlural
Nominativetanantī tanantyau tanantyaḥ
Vocativetananti tanantyau tanantyaḥ
Accusativetanantīm tanantyau tanantīḥ
Instrumentaltanantyā tanantībhyām tanantībhiḥ
Dativetanantyai tanantībhyām tanantībhyaḥ
Ablativetanantyāḥ tanantībhyām tanantībhyaḥ
Genitivetanantyāḥ tanantyoḥ tanantīnām
Locativetanantyām tanantyoḥ tanantīṣu

Compound tananti - tanantī -

Adverb -tananti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria